Declension table of āpṛcchya

Deva

MasculineSingularDualPlural
Nominativeāpṛcchyaḥ āpṛcchyau āpṛcchyāḥ
Vocativeāpṛcchya āpṛcchyau āpṛcchyāḥ
Accusativeāpṛcchyam āpṛcchyau āpṛcchyān
Instrumentalāpṛcchyena āpṛcchyābhyām āpṛcchyaiḥ āpṛcchyebhiḥ
Dativeāpṛcchyāya āpṛcchyābhyām āpṛcchyebhyaḥ
Ablativeāpṛcchyāt āpṛcchyābhyām āpṛcchyebhyaḥ
Genitiveāpṛcchyasya āpṛcchyayoḥ āpṛcchyānām
Locativeāpṛcchye āpṛcchyayoḥ āpṛcchyeṣu

Compound āpṛcchya -

Adverb -āpṛcchyam -āpṛcchyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria