Declension table of ānvīkṣikī

Deva

FeminineSingularDualPlural
Nominativeānvīkṣikī ānvīkṣikyau ānvīkṣikyaḥ
Vocativeānvīkṣiki ānvīkṣikyau ānvīkṣikyaḥ
Accusativeānvīkṣikīm ānvīkṣikyau ānvīkṣikīḥ
Instrumentalānvīkṣikyā ānvīkṣikībhyām ānvīkṣikībhiḥ
Dativeānvīkṣikyai ānvīkṣikībhyām ānvīkṣikībhyaḥ
Ablativeānvīkṣikyāḥ ānvīkṣikībhyām ānvīkṣikībhyaḥ
Genitiveānvīkṣikyāḥ ānvīkṣikyoḥ ānvīkṣikīṇām
Locativeānvīkṣikyām ānvīkṣikyoḥ ānvīkṣikīṣu

Compound ānvīkṣiki - ānvīkṣikī -

Adverb -ānvīkṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria