Declension table of ānunāsikya

Deva

MasculineSingularDualPlural
Nominativeānunāsikyaḥ ānunāsikyau ānunāsikyāḥ
Vocativeānunāsikya ānunāsikyau ānunāsikyāḥ
Accusativeānunāsikyam ānunāsikyau ānunāsikyān
Instrumentalānunāsikyena ānunāsikyābhyām ānunāsikyaiḥ
Dativeānunāsikyāya ānunāsikyābhyām ānunāsikyebhyaḥ
Ablativeānunāsikyāt ānunāsikyābhyām ānunāsikyebhyaḥ
Genitiveānunāsikyasya ānunāsikyayoḥ ānunāsikyānām
Locativeānunāsikye ānunāsikyayoḥ ānunāsikyeṣu

Compound ānunāsikya -

Adverb -ānunāsikyam -ānunāsikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria