Declension table of ānuṣaṅgika

Deva

MasculineSingularDualPlural
Nominativeānuṣaṅgikaḥ ānuṣaṅgikau ānuṣaṅgikāḥ
Vocativeānuṣaṅgika ānuṣaṅgikau ānuṣaṅgikāḥ
Accusativeānuṣaṅgikam ānuṣaṅgikau ānuṣaṅgikān
Instrumentalānuṣaṅgikeṇa ānuṣaṅgikābhyām ānuṣaṅgikaiḥ ānuṣaṅgikebhiḥ
Dativeānuṣaṅgikāya ānuṣaṅgikābhyām ānuṣaṅgikebhyaḥ
Ablativeānuṣaṅgikāt ānuṣaṅgikābhyām ānuṣaṅgikebhyaḥ
Genitiveānuṣaṅgikasya ānuṣaṅgikayoḥ ānuṣaṅgikāṇām
Locativeānuṣaṅgike ānuṣaṅgikayoḥ ānuṣaṅgikeṣu

Compound ānuṣaṅgika -

Adverb -ānuṣaṅgikam -ānuṣaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria