Declension table of āntarikṣa

Deva

NeuterSingularDualPlural
Nominativeāntarikṣam āntarikṣe āntarikṣāṇi
Vocativeāntarikṣa āntarikṣe āntarikṣāṇi
Accusativeāntarikṣam āntarikṣe āntarikṣāṇi
Instrumentalāntarikṣeṇa āntarikṣābhyām āntarikṣaiḥ
Dativeāntarikṣāya āntarikṣābhyām āntarikṣebhyaḥ
Ablativeāntarikṣāt āntarikṣābhyām āntarikṣebhyaḥ
Genitiveāntarikṣasya āntarikṣayoḥ āntarikṣāṇām
Locativeāntarikṣe āntarikṣayoḥ āntarikṣeṣu

Compound āntarikṣa -

Adverb -āntarikṣam -āntarikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria