Declension table of āntara

Deva

NeuterSingularDualPlural
Nominativeāntaram āntare āntarāṇi
Vocativeāntara āntare āntarāṇi
Accusativeāntaram āntare āntarāṇi
Instrumentalāntareṇa āntarābhyām āntaraiḥ
Dativeāntarāya āntarābhyām āntarebhyaḥ
Ablativeāntarāt āntarābhyām āntarebhyaḥ
Genitiveāntarasya āntarayoḥ āntarāṇām
Locativeāntare āntarayoḥ āntareṣu

Compound āntara -

Adverb -āntaram -āntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria