Declension table of ānīta

Deva

MasculineSingularDualPlural
Nominativeānītaḥ ānītau ānītāḥ
Vocativeānīta ānītau ānītāḥ
Accusativeānītam ānītau ānītān
Instrumentalānītena ānītābhyām ānītaiḥ ānītebhiḥ
Dativeānītāya ānītābhyām ānītebhyaḥ
Ablativeānītāt ānītābhyām ānītebhyaḥ
Genitiveānītasya ānītayoḥ ānītānām
Locativeānīte ānītayoḥ ānīteṣu

Compound ānīta -

Adverb -ānītam -ānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria