Declension table of ānīla

Deva

MasculineSingularDualPlural
Nominativeānīlaḥ ānīlau ānīlāḥ
Vocativeānīla ānīlau ānīlāḥ
Accusativeānīlam ānīlau ānīlān
Instrumentalānīlena ānīlābhyām ānīlaiḥ ānīlebhiḥ
Dativeānīlāya ānīlābhyām ānīlebhyaḥ
Ablativeānīlāt ānīlābhyām ānīlebhyaḥ
Genitiveānīlasya ānīlayoḥ ānīlānām
Locativeānīle ānīlayoḥ ānīleṣu

Compound ānīla -

Adverb -ānīlam -ānīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria