Declension table of āndola

Deva

MasculineSingularDualPlural
Nominativeāndolaḥ āndolau āndolāḥ
Vocativeāndola āndolau āndolāḥ
Accusativeāndolam āndolau āndolān
Instrumentalāndolena āndolābhyām āndolaiḥ āndolebhiḥ
Dativeāndolāya āndolābhyām āndolebhyaḥ
Ablativeāndolāt āndolābhyām āndolebhyaḥ
Genitiveāndolasya āndolayoḥ āndolānām
Locativeāndole āndolayoḥ āndoleṣu

Compound āndola -

Adverb -āndolam -āndolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria