सुबन्तावली आन्ध्रशब्दचिन्तामणिRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आन्ध्रशब्दचिन्तामणिः | आन्ध्रशब्दचिन्तामणी | आन्ध्रशब्दचिन्तामणयः |
सम्बोधनम् | आन्ध्रशब्दचिन्तामणे | आन्ध्रशब्दचिन्तामणी | आन्ध्रशब्दचिन्तामणयः |
द्वितीया | आन्ध्रशब्दचिन्तामणिम् | आन्ध्रशब्दचिन्तामणी | आन्ध्रशब्दचिन्तामणीन् |
तृतीया | आन्ध्रशब्दचिन्तामणिना | आन्ध्रशब्दचिन्तामणिभ्याम् | आन्ध्रशब्दचिन्तामणिभिः |
चतुर्थी | आन्ध्रशब्दचिन्तामणये | आन्ध्रशब्दचिन्तामणिभ्याम् | आन्ध्रशब्दचिन्तामणिभ्यः |
पञ्चमी | आन्ध्रशब्दचिन्तामणेः | आन्ध्रशब्दचिन्तामणिभ्याम् | आन्ध्रशब्दचिन्तामणिभ्यः |
षष्ठी | आन्ध्रशब्दचिन्तामणेः | आन्ध्रशब्दचिन्तामण्योः | आन्ध्रशब्दचिन्तामणीनाम् |
सप्तमी | आन्ध्रशब्दचिन्तामणौ | आन्ध्रशब्दचिन्तामण्योः | आन्ध्रशब्दचिन्तामणिषु |