सुबन्तावली आन्ध्रशब्दचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाआन्ध्रशब्दचिन्तामणिः आन्ध्रशब्दचिन्तामणी आन्ध्रशब्दचिन्तामणयः
सम्बोधनम्आन्ध्रशब्दचिन्तामणे आन्ध्रशब्दचिन्तामणी आन्ध्रशब्दचिन्तामणयः
द्वितीयाआन्ध्रशब्दचिन्तामणिम् आन्ध्रशब्दचिन्तामणी आन्ध्रशब्दचिन्तामणीन्
तृतीयाआन्ध्रशब्दचिन्तामणिना आन्ध्रशब्दचिन्तामणिभ्याम् आन्ध्रशब्दचिन्तामणिभिः
चतुर्थीआन्ध्रशब्दचिन्तामणये आन्ध्रशब्दचिन्तामणिभ्याम् आन्ध्रशब्दचिन्तामणिभ्यः
पञ्चमीआन्ध्रशब्दचिन्तामणेः आन्ध्रशब्दचिन्तामणिभ्याम् आन्ध्रशब्दचिन्तामणिभ्यः
षष्ठीआन्ध्रशब्दचिन्तामणेः आन्ध्रशब्दचिन्तामण्योः आन्ध्रशब्दचिन्तामणीनाम्
सप्तमीआन्ध्रशब्दचिन्तामणौ आन्ध्रशब्दचिन्तामण्योः आन्ध्रशब्दचिन्तामणिषु

समास आन्ध्रशब्दचिन्तामणि

अव्यय ॰आन्ध्रशब्दचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria