Declension table of āndhradeśa

Deva

MasculineSingularDualPlural
Nominativeāndhradeśaḥ āndhradeśau āndhradeśāḥ
Vocativeāndhradeśa āndhradeśau āndhradeśāḥ
Accusativeāndhradeśam āndhradeśau āndhradeśān
Instrumentalāndhradeśena āndhradeśābhyām āndhradeśaiḥ āndhradeśebhiḥ
Dativeāndhradeśāya āndhradeśābhyām āndhradeśebhyaḥ
Ablativeāndhradeśāt āndhradeśābhyām āndhradeśebhyaḥ
Genitiveāndhradeśasya āndhradeśayoḥ āndhradeśānām
Locativeāndhradeśe āndhradeśayoḥ āndhradeśeṣu

Compound āndhradeśa -

Adverb -āndhradeśam -āndhradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria