सुबन्तावली ?आनयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनयिष्यत् आनयिष्यन्ती आनयिष्यती आनयिष्यन्ति
सम्बोधनम्आनयिष्यत् आनयिष्यन्ती आनयिष्यती आनयिष्यन्ति
द्वितीयाआनयिष्यत् आनयिष्यन्ती आनयिष्यती आनयिष्यन्ति
तृतीयाआनयिष्यता आनयिष्यद्भ्याम् आनयिष्यद्भिः
चतुर्थीआनयिष्यते आनयिष्यद्भ्याम् आनयिष्यद्भ्यः
पञ्चमीआनयिष्यतः आनयिष्यद्भ्याम् आनयिष्यद्भ्यः
षष्ठीआनयिष्यतः आनयिष्यतोः आनयिष्यताम्
सप्तमीआनयिष्यति आनयिष्यतोः आनयिष्यत्सु

अव्यय ॰आनयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria