Declension table of ?ānayamāna

Deva

MasculineSingularDualPlural
Nominativeānayamānaḥ ānayamānau ānayamānāḥ
Vocativeānayamāna ānayamānau ānayamānāḥ
Accusativeānayamānam ānayamānau ānayamānān
Instrumentalānayamānena ānayamānābhyām ānayamānaiḥ ānayamānebhiḥ
Dativeānayamānāya ānayamānābhyām ānayamānebhyaḥ
Ablativeānayamānāt ānayamānābhyām ānayamānebhyaḥ
Genitiveānayamānasya ānayamānayoḥ ānayamānānām
Locativeānayamāne ānayamānayoḥ ānayamāneṣu

Compound ānayamāna -

Adverb -ānayamānam -ānayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria