सुबन्तावली ?आनयमान

Roma

पुमान्एकद्विबहु
प्रथमाआनयमानः आनयमानौ आनयमानाः
सम्बोधनम्आनयमान आनयमानौ आनयमानाः
द्वितीयाआनयमानम् आनयमानौ आनयमानान्
तृतीयाआनयमानेन आनयमानाभ्याम् आनयमानैः आनयमानेभिः
चतुर्थीआनयमानाय आनयमानाभ्याम् आनयमानेभ्यः
पञ्चमीआनयमानात् आनयमानाभ्याम् आनयमानेभ्यः
षष्ठीआनयमानस्य आनयमानयोः आनयमानानाम्
सप्तमीआनयमाने आनयमानयोः आनयमानेषु

समास आनयमान

अव्यय ॰आनयमानम् ॰आनयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria