Declension table of ānati

Deva

FeminineSingularDualPlural
Nominativeānatiḥ ānatī ānatayaḥ
Vocativeānate ānatī ānatayaḥ
Accusativeānatim ānatī ānatīḥ
Instrumentalānatyā ānatibhyām ānatibhiḥ
Dativeānatyai ānataye ānatibhyām ānatibhyaḥ
Ablativeānatyāḥ ānateḥ ānatibhyām ānatibhyaḥ
Genitiveānatyāḥ ānateḥ ānatyoḥ ānatīnām
Locativeānatyām ānatau ānatyoḥ ānatiṣu

Compound ānati -

Adverb -ānati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria