Declension table of ānata

Deva

MasculineSingularDualPlural
Nominativeānataḥ ānatau ānatāḥ
Vocativeānata ānatau ānatāḥ
Accusativeānatam ānatau ānatān
Instrumentalānatena ānatābhyām ānataiḥ ānatebhiḥ
Dativeānatāya ānatābhyām ānatebhyaḥ
Ablativeānatāt ānatābhyām ānatebhyaḥ
Genitiveānatasya ānatayoḥ ānatānām
Locativeānate ānatayoḥ ānateṣu

Compound ānata -

Adverb -ānatam -ānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria