Declension table of ānarta

Deva

MasculineSingularDualPlural
Nominativeānartaḥ ānartau ānartāḥ
Vocativeānarta ānartau ānartāḥ
Accusativeānartam ānartau ānartān
Instrumentalānartena ānartābhyām ānartaiḥ ānartebhiḥ
Dativeānartāya ānartābhyām ānartebhyaḥ
Ablativeānartāt ānartābhyām ānartebhyaḥ
Genitiveānartasya ānartayoḥ ānartānām
Locativeānarte ānartayoḥ ānarteṣu

Compound ānarta -

Adverb -ānartam -ānartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria