Declension table of ānantyadoṣa

Deva

MasculineSingularDualPlural
Nominativeānantyadoṣaḥ ānantyadoṣau ānantyadoṣāḥ
Vocativeānantyadoṣa ānantyadoṣau ānantyadoṣāḥ
Accusativeānantyadoṣam ānantyadoṣau ānantyadoṣān
Instrumentalānantyadoṣeṇa ānantyadoṣābhyām ānantyadoṣaiḥ
Dativeānantyadoṣāya ānantyadoṣābhyām ānantyadoṣebhyaḥ
Ablativeānantyadoṣāt ānantyadoṣābhyām ānantyadoṣebhyaḥ
Genitiveānantyadoṣasya ānantyadoṣayoḥ ānantyadoṣāṇām
Locativeānantyadoṣe ānantyadoṣayoḥ ānantyadoṣeṣu

Compound ānantyadoṣa -

Adverb -ānantyadoṣam -ānantyadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria