Declension table of ānandin

Deva

NeuterSingularDualPlural
Nominativeānandi ānandinī ānandīni
Vocativeānandin ānandi ānandinī ānandīni
Accusativeānandi ānandinī ānandīni
Instrumentalānandinā ānandibhyām ānandibhiḥ
Dativeānandine ānandibhyām ānandibhyaḥ
Ablativeānandinaḥ ānandibhyām ānandibhyaḥ
Genitiveānandinaḥ ānandinoḥ ānandinām
Locativeānandini ānandinoḥ ānandiṣu

Compound ānandi -

Adverb -ānandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria