Declension table of ānandavardhana

Deva

NeuterSingularDualPlural
Nominativeānandavardhanam ānandavardhane ānandavardhanāni
Vocativeānandavardhana ānandavardhane ānandavardhanāni
Accusativeānandavardhanam ānandavardhane ānandavardhanāni
Instrumentalānandavardhanena ānandavardhanābhyām ānandavardhanaiḥ
Dativeānandavardhanāya ānandavardhanābhyām ānandavardhanebhyaḥ
Ablativeānandavardhanāt ānandavardhanābhyām ānandavardhanebhyaḥ
Genitiveānandavardhanasya ānandavardhanayoḥ ānandavardhanānām
Locativeānandavardhane ānandavardhanayoḥ ānandavardhaneṣu

Compound ānandavardhana -

Adverb -ānandavardhanam -ānandavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria