Declension table of ānandavana

Deva

NeuterSingularDualPlural
Nominativeānandavanam ānandavane ānandavanāni
Vocativeānandavana ānandavane ānandavanāni
Accusativeānandavanam ānandavane ānandavanāni
Instrumentalānandavanena ānandavanābhyām ānandavanaiḥ
Dativeānandavanāya ānandavanābhyām ānandavanebhyaḥ
Ablativeānandavanāt ānandavanābhyām ānandavanebhyaḥ
Genitiveānandavanasya ānandavanayoḥ ānandavanānām
Locativeānandavane ānandavanayoḥ ānandavaneṣu

Compound ānandavana -

Adverb -ānandavanam -ānandavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria