Declension table of ?ānandathuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandathuḥ | ānandathū | ānandathavaḥ |
Vocative | ānandatho | ānandathū | ānandathavaḥ |
Accusative | ānandathum | ānandathū | ānandathūn |
Instrumental | ānandathunā | ānandathubhyām | ānandathubhiḥ |
Dative | ānandathave | ānandathubhyām | ānandathubhyaḥ |
Ablative | ānandathoḥ | ānandathubhyām | ānandathubhyaḥ |
Genitive | ānandathoḥ | ānandathvoḥ | ānandathūnām |
Locative | ānandathau | ānandathvoḥ | ānandathuṣu |