सुबन्तावली ?आनन्दथु

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दथुः आनन्दथू आनन्दथवः
सम्बोधनम्आनन्दथो आनन्दथू आनन्दथवः
द्वितीयाआनन्दथुम् आनन्दथू आनन्दथून्
तृतीयाआनन्दथुना आनन्दथुभ्याम् आनन्दथुभिः
चतुर्थीआनन्दथवे आनन्दथुभ्याम् आनन्दथुभ्यः
पञ्चमीआनन्दथोः आनन्दथुभ्याम् आनन्दथुभ्यः
षष्ठीआनन्दथोः आनन्दथ्वोः आनन्दथूनाम्
सप्तमीआनन्दथौ आनन्दथ्वोः आनन्दथुषु

समास आनन्दथु

अव्यय ॰आनन्दथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria