Declension table of ānandatāṇḍava

Deva

MasculineSingularDualPlural
Nominativeānandatāṇḍavaḥ ānandatāṇḍavau ānandatāṇḍavāḥ
Vocativeānandatāṇḍava ānandatāṇḍavau ānandatāṇḍavāḥ
Accusativeānandatāṇḍavam ānandatāṇḍavau ānandatāṇḍavān
Instrumentalānandatāṇḍavena ānandatāṇḍavābhyām ānandatāṇḍavaiḥ ānandatāṇḍavebhiḥ
Dativeānandatāṇḍavāya ānandatāṇḍavābhyām ānandatāṇḍavebhyaḥ
Ablativeānandatāṇḍavāt ānandatāṇḍavābhyām ānandatāṇḍavebhyaḥ
Genitiveānandatāṇḍavasya ānandatāṇḍavayoḥ ānandatāṇḍavānām
Locativeānandatāṇḍave ānandatāṇḍavayoḥ ānandatāṇḍaveṣu

Compound ānandatāṇḍava -

Adverb -ānandatāṇḍavam -ānandatāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria