Declension table of ?ānandasambhava

Deva

MasculineSingularDualPlural
Nominativeānandasambhavaḥ ānandasambhavau ānandasambhavāḥ
Vocativeānandasambhava ānandasambhavau ānandasambhavāḥ
Accusativeānandasambhavam ānandasambhavau ānandasambhavān
Instrumentalānandasambhavena ānandasambhavābhyām ānandasambhavaiḥ ānandasambhavebhiḥ
Dativeānandasambhavāya ānandasambhavābhyām ānandasambhavebhyaḥ
Ablativeānandasambhavāt ānandasambhavābhyām ānandasambhavebhyaḥ
Genitiveānandasambhavasya ānandasambhavayoḥ ānandasambhavānām
Locativeānandasambhave ānandasambhavayoḥ ānandasambhaveṣu

Compound ānandasambhava -

Adverb -ānandasambhavam -ānandasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria