सुबन्तावली ?आनन्दसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दसम्भवः आनन्दसम्भवौ आनन्दसम्भवाः
सम्बोधनम्आनन्दसम्भव आनन्दसम्भवौ आनन्दसम्भवाः
द्वितीयाआनन्दसम्भवम् आनन्दसम्भवौ आनन्दसम्भवान्
तृतीयाआनन्दसम्भवेन आनन्दसम्भवाभ्याम् आनन्दसम्भवैः आनन्दसम्भवेभिः
चतुर्थीआनन्दसम्भवाय आनन्दसम्भवाभ्याम् आनन्दसम्भवेभ्यः
पञ्चमीआनन्दसम्भवात् आनन्दसम्भवाभ्याम् आनन्दसम्भवेभ्यः
षष्ठीआनन्दसम्भवस्य आनन्दसम्भवयोः आनन्दसम्भवानाम्
सप्तमीआनन्दसम्भवे आनन्दसम्भवयोः आनन्दसम्भवेषु

समास आनन्दसम्भव

अव्यय ॰आनन्दसम्भवम् ॰आनन्दसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria