Declension table of ānandapala

Deva

MasculineSingularDualPlural
Nominativeānandapalaḥ ānandapalau ānandapalāḥ
Vocativeānandapala ānandapalau ānandapalāḥ
Accusativeānandapalam ānandapalau ānandapalān
Instrumentalānandapalena ānandapalābhyām ānandapalaiḥ ānandapalebhiḥ
Dativeānandapalāya ānandapalābhyām ānandapalebhyaḥ
Ablativeānandapalāt ānandapalābhyām ānandapalebhyaḥ
Genitiveānandapalasya ānandapalayoḥ ānandapalānām
Locativeānandapale ānandapalayoḥ ānandapaleṣu

Compound ānandapala -

Adverb -ānandapalam -ānandapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria