Declension table of ānandamaya

Deva

NeuterSingularDualPlural
Nominativeānandamayam ānandamaye ānandamayāni
Vocativeānandamaya ānandamaye ānandamayāni
Accusativeānandamayam ānandamaye ānandamayāni
Instrumentalānandamayena ānandamayābhyām ānandamayaiḥ
Dativeānandamayāya ānandamayābhyām ānandamayebhyaḥ
Ablativeānandamayāt ānandamayābhyām ānandamayebhyaḥ
Genitiveānandamayasya ānandamayayoḥ ānandamayānām
Locativeānandamaye ānandamayayoḥ ānandamayeṣu

Compound ānandamaya -

Adverb -ānandamayam -ānandamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria