सुबन्तावली आनन्दकन्द

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दकन्दः आनन्दकन्दौ आनन्दकन्दाः
सम्बोधनम्आनन्दकन्द आनन्दकन्दौ आनन्दकन्दाः
द्वितीयाआनन्दकन्दम् आनन्दकन्दौ आनन्दकन्दान्
तृतीयाआनन्दकन्देन आनन्दकन्दाभ्याम् आनन्दकन्दैः आनन्दकन्देभिः
चतुर्थीआनन्दकन्दाय आनन्दकन्दाभ्याम् आनन्दकन्देभ्यः
पञ्चमीआनन्दकन्दात् आनन्दकन्दाभ्याम् आनन्दकन्देभ्यः
षष्ठीआनन्दकन्दस्य आनन्दकन्दयोः आनन्दकन्दानाम्
सप्तमीआनन्दकन्दे आनन्दकन्दयोः आनन्दकन्देषु

समास आनन्दकन्द

अव्यय ॰आनन्दकन्दम् ॰आनन्दकन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria