Declension table of ānandacinmaya

Deva

MasculineSingularDualPlural
Nominativeānandacinmayaḥ ānandacinmayau ānandacinmayāḥ
Vocativeānandacinmaya ānandacinmayau ānandacinmayāḥ
Accusativeānandacinmayam ānandacinmayau ānandacinmayān
Instrumentalānandacinmayena ānandacinmayābhyām ānandacinmayaiḥ ānandacinmayebhiḥ
Dativeānandacinmayāya ānandacinmayābhyām ānandacinmayebhyaḥ
Ablativeānandacinmayāt ānandacinmayābhyām ānandacinmayebhyaḥ
Genitiveānandacinmayasya ānandacinmayayoḥ ānandacinmayānām
Locativeānandacinmaye ānandacinmayayoḥ ānandacinmayeṣu

Compound ānandacinmaya -

Adverb -ānandacinmayam -ānandacinmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria