Declension table of ānandabodha

Deva

MasculineSingularDualPlural
Nominativeānandabodhaḥ ānandabodhau ānandabodhāḥ
Vocativeānandabodha ānandabodhau ānandabodhāḥ
Accusativeānandabodham ānandabodhau ānandabodhān
Instrumentalānandabodhena ānandabodhābhyām ānandabodhaiḥ ānandabodhebhiḥ
Dativeānandabodhāya ānandabodhābhyām ānandabodhebhyaḥ
Ablativeānandabodhāt ānandabodhābhyām ānandabodhebhyaḥ
Genitiveānandabodhasya ānandabodhayoḥ ānandabodhānām
Locativeānandabodhe ānandabodhayoḥ ānandabodheṣu

Compound ānandabodha -

Adverb -ānandabodham -ānandabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria