Declension table of ānandānugata

Deva

NeuterSingularDualPlural
Nominativeānandānugatam ānandānugate ānandānugatāni
Vocativeānandānugata ānandānugate ānandānugatāni
Accusativeānandānugatam ānandānugate ānandānugatāni
Instrumentalānandānugatena ānandānugatābhyām ānandānugataiḥ
Dativeānandānugatāya ānandānugatābhyām ānandānugatebhyaḥ
Ablativeānandānugatāt ānandānugatābhyām ānandānugatebhyaḥ
Genitiveānandānugatasya ānandānugatayoḥ ānandānugatānām
Locativeānandānugate ānandānugatayoḥ ānandānugateṣu

Compound ānandānugata -

Adverb -ānandānugatam -ānandānugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria