Declension table of ānandānugata

Deva

MasculineSingularDualPlural
Nominativeānandānugataḥ ānandānugatau ānandānugatāḥ
Vocativeānandānugata ānandānugatau ānandānugatāḥ
Accusativeānandānugatam ānandānugatau ānandānugatān
Instrumentalānandānugatena ānandānugatābhyām ānandānugataiḥ ānandānugatebhiḥ
Dativeānandānugatāya ānandānugatābhyām ānandānugatebhyaḥ
Ablativeānandānugatāt ānandānugatābhyām ānandānugatebhyaḥ
Genitiveānandānugatasya ānandānugatayoḥ ānandānugatānām
Locativeānandānugate ānandānugatayoḥ ānandānugateṣu

Compound ānandānugata -

Adverb -ānandānugatam -ānandānugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria