Declension table of ānanda

Deva

NeuterSingularDualPlural
Nominativeānandam ānande ānandāni
Vocativeānanda ānande ānandāni
Accusativeānandam ānande ānandāni
Instrumentalānandena ānandābhyām ānandaiḥ
Dativeānandāya ānandābhyām ānandebhyaḥ
Ablativeānandāt ānandābhyām ānandebhyaḥ
Genitiveānandasya ānandayoḥ ānandānām
Locativeānande ānandayoḥ ānandeṣu

Compound ānanda -

Adverb -ānandam -ānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria