Declension table of ānanda

Deva

MasculineSingularDualPlural
Nominativeānandaḥ ānandau ānandāḥ
Vocativeānanda ānandau ānandāḥ
Accusativeānandam ānandau ānandān
Instrumentalānandena ānandābhyām ānandaiḥ
Dativeānandāya ānandābhyām ānandebhyaḥ
Ablativeānandāt ānandābhyām ānandebhyaḥ
Genitiveānandasya ānandayoḥ ānandānām
Locativeānande ānandayoḥ ānandeṣu

Compound ānanda -

Adverb -ānandam -ānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria