Declension table of ānaka

Deva

MasculineSingularDualPlural
Nominativeānakaḥ ānakau ānakāḥ
Vocativeānaka ānakau ānakāḥ
Accusativeānakam ānakau ānakān
Instrumentalānakena ānakābhyām ānakaiḥ ānakebhiḥ
Dativeānakāya ānakābhyām ānakebhyaḥ
Ablativeānakāt ānakābhyām ānakebhyaḥ
Genitiveānakasya ānakayoḥ ānakānām
Locativeānake ānakayoḥ ānakeṣu

Compound ānaka -

Adverb -ānakam -ānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria