Declension table of ānaḍuha

Deva

NeuterSingularDualPlural
Nominativeānaḍuham ānaḍuhe ānaḍuhāni
Vocativeānaḍuha ānaḍuhe ānaḍuhāni
Accusativeānaḍuham ānaḍuhe ānaḍuhāni
Instrumentalānaḍuhena ānaḍuhābhyām ānaḍuhaiḥ
Dativeānaḍuhāya ānaḍuhābhyām ānaḍuhebhyaḥ
Ablativeānaḍuhāt ānaḍuhābhyām ānaḍuhebhyaḥ
Genitiveānaḍuhasya ānaḍuhayoḥ ānaḍuhānām
Locativeānaḍuhe ānaḍuhayoḥ ānaḍuheṣu

Compound ānaḍuha -

Adverb -ānaḍuham -ānaḍuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria