Declension table of ānṛṇya

Deva

NeuterSingularDualPlural
Nominativeānṛṇyam ānṛṇye ānṛṇyāni
Vocativeānṛṇya ānṛṇye ānṛṇyāni
Accusativeānṛṇyam ānṛṇye ānṛṇyāni
Instrumentalānṛṇyena ānṛṇyābhyām ānṛṇyaiḥ
Dativeānṛṇyāya ānṛṇyābhyām ānṛṇyebhyaḥ
Ablativeānṛṇyāt ānṛṇyābhyām ānṛṇyebhyaḥ
Genitiveānṛṇyasya ānṛṇyayoḥ ānṛṇyānām
Locativeānṛṇye ānṛṇyayoḥ ānṛṇyeṣu

Compound ānṛṇya -

Adverb -ānṛṇyam -ānṛṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria