Declension table of āmukta

Deva

NeuterSingularDualPlural
Nominativeāmuktam āmukte āmuktāni
Vocativeāmukta āmukte āmuktāni
Accusativeāmuktam āmukte āmuktāni
Instrumentalāmuktena āmuktābhyām āmuktaiḥ
Dativeāmuktāya āmuktābhyām āmuktebhyaḥ
Ablativeāmuktāt āmuktābhyām āmuktebhyaḥ
Genitiveāmuktasya āmuktayoḥ āmuktānām
Locativeāmukte āmuktayoḥ āmukteṣu

Compound āmukta -

Adverb -āmuktam -āmuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria