Declension table of āmreḍita

Deva

MasculineSingularDualPlural
Nominativeāmreḍitaḥ āmreḍitau āmreḍitāḥ
Vocativeāmreḍita āmreḍitau āmreḍitāḥ
Accusativeāmreḍitam āmreḍitau āmreḍitān
Instrumentalāmreḍitena āmreḍitābhyām āmreḍitaiḥ āmreḍitebhiḥ
Dativeāmreḍitāya āmreḍitābhyām āmreḍitebhyaḥ
Ablativeāmreḍitāt āmreḍitābhyām āmreḍitebhyaḥ
Genitiveāmreḍitasya āmreḍitayoḥ āmreḍitānām
Locativeāmreḍite āmreḍitayoḥ āmreḍiteṣu

Compound āmreḍita -

Adverb -āmreḍitam -āmreḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria