Declension table of āmreḍa

Deva

MasculineSingularDualPlural
Nominativeāmreḍaḥ āmreḍau āmreḍāḥ
Vocativeāmreḍa āmreḍau āmreḍāḥ
Accusativeāmreḍam āmreḍau āmreḍān
Instrumentalāmreḍena āmreḍābhyām āmreḍaiḥ āmreḍebhiḥ
Dativeāmreḍāya āmreḍābhyām āmreḍebhyaḥ
Ablativeāmreḍāt āmreḍābhyām āmreḍebhyaḥ
Genitiveāmreḍasya āmreḍayoḥ āmreḍānām
Locativeāmreḍe āmreḍayoḥ āmreḍeṣu

Compound āmreḍa -

Adverb -āmreḍam -āmreḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria