Declension table of āmnāyapīṭha

Deva

MasculineSingularDualPlural
Nominativeāmnāyapīṭhaḥ āmnāyapīṭhau āmnāyapīṭhāḥ
Vocativeāmnāyapīṭha āmnāyapīṭhau āmnāyapīṭhāḥ
Accusativeāmnāyapīṭham āmnāyapīṭhau āmnāyapīṭhān
Instrumentalāmnāyapīṭhena āmnāyapīṭhābhyām āmnāyapīṭhaiḥ āmnāyapīṭhebhiḥ
Dativeāmnāyapīṭhāya āmnāyapīṭhābhyām āmnāyapīṭhebhyaḥ
Ablativeāmnāyapīṭhāt āmnāyapīṭhābhyām āmnāyapīṭhebhyaḥ
Genitiveāmnāyapīṭhasya āmnāyapīṭhayoḥ āmnāyapīṭhānām
Locativeāmnāyapīṭhe āmnāyapīṭhayoḥ āmnāyapīṭheṣu

Compound āmnāyapīṭha -

Adverb -āmnāyapīṭham -āmnāyapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria