Declension table of āmis

Deva

NeuterSingularDualPlural
Nominativeāmiḥ āmiṣī āmīṃṣi
Vocativeāmiḥ āmiṣī āmīṃṣi
Accusativeāmiḥ āmiṣī āmīṃṣi
Instrumentalāmiṣā āmirbhyām āmirbhiḥ
Dativeāmiṣe āmirbhyām āmirbhyaḥ
Ablativeāmiṣaḥ āmirbhyām āmirbhyaḥ
Genitiveāmiṣaḥ āmiṣoḥ āmiṣām
Locativeāmiṣi āmiṣoḥ āmiḥṣu

Compound āmis -

Adverb -āmis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria