Declension table of āmiṣāśin

Deva

NeuterSingularDualPlural
Nominativeāmiṣāśi āmiṣāśinī āmiṣāśīni
Vocativeāmiṣāśin āmiṣāśi āmiṣāśinī āmiṣāśīni
Accusativeāmiṣāśi āmiṣāśinī āmiṣāśīni
Instrumentalāmiṣāśinā āmiṣāśibhyām āmiṣāśibhiḥ
Dativeāmiṣāśine āmiṣāśibhyām āmiṣāśibhyaḥ
Ablativeāmiṣāśinaḥ āmiṣāśibhyām āmiṣāśibhyaḥ
Genitiveāmiṣāśinaḥ āmiṣāśinoḥ āmiṣāśinām
Locativeāmiṣāśini āmiṣāśinoḥ āmiṣāśiṣu

Compound āmiṣāśi -

Adverb -āmiṣāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria