Declension table of āmiṣa

Deva

NeuterSingularDualPlural
Nominativeāmiṣam āmiṣe āmiṣāṇi
Vocativeāmiṣa āmiṣe āmiṣāṇi
Accusativeāmiṣam āmiṣe āmiṣāṇi
Instrumentalāmiṣeṇa āmiṣābhyām āmiṣaiḥ
Dativeāmiṣāya āmiṣābhyām āmiṣebhyaḥ
Ablativeāmiṣāt āmiṣābhyām āmiṣebhyaḥ
Genitiveāmiṣasya āmiṣayoḥ āmiṣāṇām
Locativeāmiṣe āmiṣayoḥ āmiṣeṣu

Compound āmiṣa -

Adverb -āmiṣam -āmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria