सुबन्तावली आमशूल

Roma

नपुंसकम्एकद्विबहु
प्रथमाआमशूलम् आमशूले आमशूलानि
सम्बोधनम्आमशूल आमशूले आमशूलानि
द्वितीयाआमशूलम् आमशूले आमशूलानि
तृतीयाआमशूलेन आमशूलाभ्याम् आमशूलैः
चतुर्थीआमशूलाय आमशूलाभ्याम् आमशूलेभ्यः
पञ्चमीआमशूलात् आमशूलाभ्याम् आमशूलेभ्यः
षष्ठीआमशूलस्य आमशूलयोः आमशूलानाम्
सप्तमीआमशूले आमशूलयोः आमशूलेषु

समास आमशूल

अव्यय ॰आमशूलम् ॰आमशूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria