Declension table of āmayitnu

Deva

MasculineSingularDualPlural
Nominativeāmayitnuḥ āmayitnū āmayitnavaḥ
Vocativeāmayitno āmayitnū āmayitnavaḥ
Accusativeāmayitnum āmayitnū āmayitnūn
Instrumentalāmayitnunā āmayitnubhyām āmayitnubhiḥ
Dativeāmayitnave āmayitnubhyām āmayitnubhyaḥ
Ablativeāmayitnoḥ āmayitnubhyām āmayitnubhyaḥ
Genitiveāmayitnoḥ āmayitnvoḥ āmayitnūnām
Locativeāmayitnau āmayitnvoḥ āmayitnuṣu

Compound āmayitnu -

Adverb -āmayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria