Declension table of āmantrita

Deva

MasculineSingularDualPlural
Nominativeāmantritaḥ āmantritau āmantritāḥ
Vocativeāmantrita āmantritau āmantritāḥ
Accusativeāmantritam āmantritau āmantritān
Instrumentalāmantritena āmantritābhyām āmantritaiḥ āmantritebhiḥ
Dativeāmantritāya āmantritābhyām āmantritebhyaḥ
Ablativeāmantritāt āmantritābhyām āmantritebhyaḥ
Genitiveāmantritasya āmantritayoḥ āmantritānām
Locativeāmantrite āmantritayoḥ āmantriteṣu

Compound āmantrita -

Adverb -āmantritam -āmantritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria