Declension table of āmantraṇa

Deva

NeuterSingularDualPlural
Nominativeāmantraṇam āmantraṇe āmantraṇāni
Vocativeāmantraṇa āmantraṇe āmantraṇāni
Accusativeāmantraṇam āmantraṇe āmantraṇāni
Instrumentalāmantraṇena āmantraṇābhyām āmantraṇaiḥ
Dativeāmantraṇāya āmantraṇābhyām āmantraṇebhyaḥ
Ablativeāmantraṇāt āmantraṇābhyām āmantraṇebhyaḥ
Genitiveāmantraṇasya āmantraṇayoḥ āmantraṇānām
Locativeāmantraṇe āmantraṇayoḥ āmantraṇeṣu

Compound āmantraṇa -

Adverb -āmantraṇam -āmantraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria