Declension table of āmalaka

Deva

NeuterSingularDualPlural
Nominativeāmalakam āmalake āmalakāni
Vocativeāmalaka āmalake āmalakāni
Accusativeāmalakam āmalake āmalakāni
Instrumentalāmalakena āmalakābhyām āmalakaiḥ
Dativeāmalakāya āmalakābhyām āmalakebhyaḥ
Ablativeāmalakāt āmalakābhyām āmalakebhyaḥ
Genitiveāmalakasya āmalakayoḥ āmalakānām
Locativeāmalake āmalakayoḥ āmalakeṣu

Compound āmalaka -

Adverb -āmalakam -āmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria